Mostrando entradas con la etiqueta Jayashree Dr M A. Mostrar todas las entradas
Mostrando entradas con la etiqueta Jayashree Dr M A. Mostrar todas las entradas

27 nov 2015

Dr M. A. Jayashree y M.A. Narasimhan maestros de chanting en Mysore, India

Quiero compartir este video sobre la práctica que enseñan Dr M. A. Jayashree y M.A. Narasimhan, maestros de cantos védicos que dirigen una escuela en Mysore, India. La mayoría de los estudiantes que se acercan a Mysore a practicar en KPJAYI estudian los yoga sutras y otras escrituras con ellos. 










Ellos fundaron Anantha Research Foundation en 1998. Su objetivo es acercar el conocimiento y la sabiduría de las enseñanzas tradicionales de la India a los estudiantes y estudiosos contemporáneos de todo el mundo.



Y aquí los YOGA SUTRAS recitados por Dr M. A. Jayashree




17 abr 2012

Yoga Sutras para recitar: Kaivalya Padah por Dr. M. A. Jayashree



Kaivalya Padah: el libro del aislamiento trascendental

Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/

Para leer la traducción al español de "Kaivalya Padah" entra en "Libro IV: Kaivalya Padah (dos versiones)"

También podés consultar los otros libros de Yoga Sutras en estos links:
Libro III: Vibhuti Pada para recitar 
 Libro III: Vibhuti Pada para leer (dos versiones)





 1. Janma anushadhi mantra tapah samadhi jah siddhayah

2. Jatyantara parinamah prakrity apurat

3. Nimitta aprayojakam prakritinam varana bhedah tu tatah ksetrikavat

4. Nirmana chittany asmita matrat

5. Pravritti bhede prayojakam chittam ekam anekesam

6. Tatra dhyanajam anashayam

7. Karma ashukla akrisnam yoginah trividham itaresam

8. Tat astat vipakanu guna anameva bhibyakti
vasananam

9. Jati desha kala vyavahitanam api anantaryam smritisamskararayoh ekarupatvat

10. Tasam anaditvam cha ashiso nityatvat

11. Hetu phala ashraya alambanaih sangrihitatvat esam abhave tadabhavah

12. Atita anagatam svarupato asty adhvabhedat dharmanam

13. Te vyakta suksma gunatmanah

14. Parinama ekatvat vastu tattvam

15. Vastusamye chittabhedat tayoh vibhaktah panthah

16. Na cha eka chitta tantram vastu tat apramanakam tada syat

17. Tat uparaga peksitva chittasya vastu jnatajnatam

18. Sada jnatah chittavrittayh tatprabhoh purushasya aparinamitvat

19. Na tat svabhasam drishyatvat

20. Ekasamaye cha ubhaya anavadharanam

21. Chittantaradrishye buddhibuddhe atiprasangah smriti sankara cha

22. Chitteh apratisankramayah tadakara apattau svabuddhi samvedanam

23. Drastri drishyo uparaktam chittam sarvartham

24. Tat asankhyeya vasanabhi chitram api parartham samhatyakaritvat

25. Vishesa darshinah atmabhava bhavana

26. Tadam vivekanimnam kaivalya pragbharam chittam

27. Tachchhidresu pratyayantarani  samskarebhyah

28. Hanam esam kleshavad uktam

29. Prasankhyane apy akusidasya sarvatha vivekakhyateh dharmameghah samadhi

30. Tatah klesha karma nivrittih

31. Tada sarva avarana mala apetasya jnanasya anantyat jneya alpam

32. Tatah kritarthanam parinama krama samptih gunanam

33. Ksanah pratiyogi parinama aparanta nirgrahyah kramah

34. Purushartha shnyanam gunanam pratiprasavah kaivalyam svarupa pratistha va chitshakteh iti

16 abr 2012

Yoga Sutras para recitar: Vibhuti Pada por DR. M. A. Jayashree



Vibhuti Padah: el libro de las manifestaciones

Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/

Para leer la traducción al español de "Vibhuti Padah" entra en "Libro III: Vibhuti Pada".






 1. Desha bandha chchittasya dharana

2. Tatra pratyaya ekatanata dhyanam

3. Tadeva artha matra nirbhasam svarupa shunyam iva samadhih

4. Trayam ekatra samyamah

5. Tat jayat prajna lokah

6. Tasya bhumisu viniyogah

7. Trayam antarangam purvebhyah

8. Tadapi bahirangam nirbijasya

9. Vyutthana nirodha samskarayoh abhibhava pradurbhavau nirodhaksana chitta anavayo nirodha parinamah

10. Tasya prashanta vahita samskarat

11. Sarvartha taikagratayoh ksayodayau chittasya samadhi parinamah

12. Tatah punah shanto uditau tulya pratyayau chittasya ekagrata parinamah

13. Etena bhuta indriyesu dharma laksana avastha parinamah vyakhyatah

14. Shanto udita avyapadesha dharma anupati dharmi

15. Krama anyatvam parinamah anyatve hetuh

16. Parinama traya samyamat atita anagatah jnanam

17. Shabda artha pratyayanam itaretara dhyasat sankara tat pravibhaga samyamat sarvabhuta ruta jnanam

18. Samskara saksatkaranat purva jati jnanam

19. Pratyayasyo para chitta jnanam

20. Na cha tat samlbanam tasya avisayibhutatvat

21. Kaya rupa samyamat tat grahya shakti stambhe chaksuh prakasha asamprayoga antardhanam

22. Etena shabdady antardhanam uktam

23. Sopakramam nirupakramam cha karma tat samyamat aparanta jnanam aristebhyo va

24. Maitry adisu balani

25. Balesu hasti baladini

26. Pravrity aloka nyasat suksma vyavahita viprakrista jnanam

27. Bhuvana jnanam surye samyamat

28. Chandre tara vyuha jnanam

29. Dhruve tat gati jnanam

30. Nabhi chakre kaya vyuha jnanam

31. Kanthakupe ksut pipasa nivrittih

32. Kurmanadyam sthairyam

33. Murdha jyotisi siddha darshanam

34. Pratibhad va sarvam

35. Hridaye chittasamvit

36. Sattva purushayoh atyanta asankirnayoh pratyaya avishesa bhogah pararthatvat sva artha samyamat purusajnanam

37. Tatah pratibha shravana vedana adarsha ashvada varta jayante

38. Te samadha upasarga vyutthane siddhayah

39. Bandha karana shaithilyat prachara samvedanat cha chittasya para sharira aveshah

40. Udana jayat jala panka kantakadisu asanga utkrantih cha

41. Samana jayat jvalanam

42. Shrotra akashayoh sambandha samyamat divyam shrotram

43. Kaya akashayoh sambandha samyamat laghu tula samapatteh cha akasha gamanam

44. Bahih akalpita vrittih mahavideha tatah prakasha avarana ksayah

45. Sthula svarupa suksma anvaya arthavattva samyamat bhutajayah

46. Tato animadi pradurbhavah kayasampat tat dharma anabhighatah cha

47. Rupa lavanya bala vajrasamhananatvani kaya sampat

48. Grahana svarupa asmita anvayah thavattva samyamat indriyajayah

49. Tato manojavitvam vikaranabhavah pradhanajayah cha

50. Sattva purusha anyata khyati matrasya sarva bhava adhisthatritvam sarvajnatritvam cha

51. Tat vairagya api dosa bija ksaye kaivalyam

52. Sthany upanimantrane sanga smaya akaranam punah anista prasangat

53. Ksana tatkramayoh samyamat vivekajam jnanam

54. Jati laksana deshayoh anyata anavachchhedat tulyayoh tatah pratipattih tarakam sarvavisayam sarvathavisayam akramam cheti vivekajam jnanam

55. Sattva purusayoh shuddhi samye kaivalyam iti



15 abr 2012

Yoga Sutras para recitar: Sadhana Padah por Dr. M. A. Jayashree


Sadhana Pada: el libro de la práctica

Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/


Para leer la traducción al español de "Sadhana Padah" entra en "Libro II: Sadhana Pada"




1. Tapah svadhyaya ishvara pranidhanani kriya yoga

2. Samadhi bhavanarthah klesha tanu karanartha cha

3. Avidya asmita raga dvesha abhiniveshah kleshah

4. Avidya ksetram uttaresam prasupta tanu vichchhinno udaranam

5. Anitya ashuchi duhkha anatmasu nitya shuchi sukha atma khyati avidya

6. Drig darshana shaktyo ekatmata iva asmita

7. Sukha anushayi ragah

8. Duhkha anushayi dvesah

9. Svarasavahi viduso api tatha rudho abhiniveshah

10. Te pratiprasava heyah suksmah

11. Dhyana heyah tadvrittayah

12. Klesha mulah karma ashayo drista adrista janma vedaniyah

13. Sati mule tat vipako jati ayuh bhogah

14. Te hlada paritapa phalah punya apunya hetutvat

15. Parinama tapa samskara dukhaih guna vritti virodhat cha duhkham eva sarvam vivekinah

16. Heyam duhkham anagatam

17. Drasta drishyayoh samyogo heyahetuh

18. Prakasha kriya sthiti shilam bhuta indriya atmakam bhoga apavarga artham drishyam

19. Vishesa avishesa lingamatra alingani gunaparvani

20. Drasta drishimatrah suddho api pratyaya anupashyah

21. Tadartha eva drishyasya atma

22. Kritartham prati nastam api anastam tat anya sadharanatvat

23. Sva svami shaktayoh svarupo upalabdhi hetuh samyogah

24. Tasya hetuh avidya

25. Tat abhavat samyoga abhavo hanam tat drisheh kaivalyam

26. Viveka khyatih aviplava hanopayah

27. Tasya saptadha prantabhumih prajna

28. Yoganga anusthanat ashuddhi ksaye jnanadiptih avivekhyateh

29. Yama niyama asana pranayama pratyahara dharana dhyana samadhayo asta angani

30. Ahimsa satya asteya brahmacharya aparigraha yamah

31. Jati desha kala samaya anavachchhinnah sarvabhauma mahavratam

32. Saucha santosa tapah svadhyaya ishvarapranidhana niyamah

33. Vitarka badhane pratipaksa bhavanam

34. Vitarka himsadayah krita karita anumodita lobha krodha moha purvaka mridu madhya adhimatra duhkha ajnana ananta phalah iti pratipaksha bhavanam

35. Ahimsa pratisthayam tatsamnidhau vaira tyagah

36. Satya pratisthayam kriya phalashra yatvam

37. Asteya pratisthayam sarva ratno upasthanam

38. Brahmacharya pratisthanam virya labhah

39. Aparigraha sthairye janma karhanta sambodhah

40. Sauchat svanga jugupsa paraih asamsargah

41. Sattvashuddhi saumanasya ekagrya indryajaya atmadarshana yogyatvani cha

42. Santoshat anuttamah sukha labhah

43. Kaya indriya siddhi ashuddhi ksayat tapasah

44. Svadhyayat istadevata samprayogah

45. Samadhi siddhi ishvara pranidhanat

46. Sthira sukham asanam

47. Prayatna shaithilya ananta samapattibhyam

48. Tato dvandva anabhighatah

49. Tasmin sati shvasaprashvasayo gati vichchhedah pranayamah

50. Bahyah abhyantara stambhavrittih desha kala sankhyabhih paridristo drigha suksmah

51. Bahya abhyantara visaya aksepi chaturthah

52. Tatah ksiyate prakasha avaranam

53. Dharanasu cha yogyata manasah

54. Svavisaya samprayoga chitta syasvarup anukara ivendriyanam pratyaharah

55. Tatah parama vashyate indriyanam


16 oct 2011

Yoga Sutras para recitar: Samadhi Padah por DR. M. A. Jayashree


Samadhi Padah: el libro de la interiorización


Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/



Para ver la traducción al español de "Samadhi Padah" entra en   Yoga Sutras de Patanjali. Libro I - SAMADHI PADA




1. Atha yoga anushasanam

2. Yoga chitta vritti nirodhah

3. Tada drastuh swarupa avasthanam

4. Vritti sarupyam itaratra

5. Vrittayah panchatayyah klista aklistah

6. Praman viparyaya vikalpa nidra smritayah

7. Pratyaksha anumana gama pramanani

8. Viparyayo mithya jnanam atat rupa prathistham

9. Shabda jnana anupati vastu shunyo vikalpa

10. Abhava pratyaya alambana vritti nidra

11. Anubhuta visayah asampramosah smritih

12. Abhyasa vairagyabhyam tat nirodhah

13. Tatra sthitou yatno abhyasah

14. Sah tu dirgha kala nairantarya satkara asevito dridha bhumih

15. Drishta anushravika visaya vitrisnasya vashikara sanjna vairagyam

16. Tat param purusakhyateh gunavaitrisnyam

17. Vitarka vichara ananda asmita anugamat samprajnatah

18. Virama pratyaya abhyasa purvah samskarashesa anyah

19. Bhavapratyayo videha prakritilayanam

20. Shraddha virya smriti samadhiprajna purvaka itaresam

21. Tivra samvega namasannah

22. Mridu madhya adhimatra tvat api vishesah

23. Ishwara pranidhanat va

24. Klesha karmavipaka ashaya aparamristah purusavishesa Ishvarah

25. Tatra niratishayam sarvajna bijam

26. Purvesam api guruh kalena anavachhedat

27. Tasya vachakah pranavah

28. Tat japa artha bhavanam

29. Tatah pratiyak chetana adhigamo api antaraya abhavascha

30. Vyadhi styana samsaya pramada alasya avirati bhrantidarsana alabdabhumikatva anavasthitatvani chittaviksepah te antarayah

31. Duhkha daurmanasya angamejayatva shvasaprashvasa viksepa sahanbhuvah

32. Tat pratisedhartham eka tattva abyasah

33. Maitri karuna mudito apekshanam sukha duhkha punya apunya visayanam bhavanatah chitta prasadanam

34. Prachchhardana vidharanabhyam va pranasya

35. Visayavati va pravrittih utpanna manasah sthiti nibandhani

36. Vishoka va jyotismati

37. Vitaraga visayam va chittam

38. Svapna nidra jnana alambana va

39. Yatha abhimata dhyana va

40. Paramanu paramamahattva anto asya vasikarah

41. Kisnavritteh abhijatasya iva maneh grahita grahana grahyesu tatsha tadanjanata samapattih

42. Tatra shabda artha jnana vikalpaih sankirna savitarka samapattih

43. Smriti pari shuddhau svarupa shunya eva artha matra nirbhasa nirvitarka

44. Etaya eva savichara nirvichara cha suksma visaya vyakhyata

45. Sukshmavisayatvam cha alinga paryavasanam

46. Ta eva sabijah samadhih

47. Nirvichara vaisharadye adhyatma prasadah

48. Ritambhara tatra prajna

49. Shruta anumana prajnabhyam anyavisaya vishesarthatvat

50. Tajjah samskaro anya samskara pratibandhi

51. Tasya api nirodha sarva nirodhan nirbijah samadhih