15 abr 2012

Yoga Sutras para recitar: Sadhana Padah por Dr. M. A. Jayashree


Sadhana Pada: el libro de la práctica

Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/


Para leer la traducción al español de "Sadhana Padah" entra en "Libro II: Sadhana Pada"




1. Tapah svadhyaya ishvara pranidhanani kriya yoga

2. Samadhi bhavanarthah klesha tanu karanartha cha

3. Avidya asmita raga dvesha abhiniveshah kleshah

4. Avidya ksetram uttaresam prasupta tanu vichchhinno udaranam

5. Anitya ashuchi duhkha anatmasu nitya shuchi sukha atma khyati avidya

6. Drig darshana shaktyo ekatmata iva asmita

7. Sukha anushayi ragah

8. Duhkha anushayi dvesah

9. Svarasavahi viduso api tatha rudho abhiniveshah

10. Te pratiprasava heyah suksmah

11. Dhyana heyah tadvrittayah

12. Klesha mulah karma ashayo drista adrista janma vedaniyah

13. Sati mule tat vipako jati ayuh bhogah

14. Te hlada paritapa phalah punya apunya hetutvat

15. Parinama tapa samskara dukhaih guna vritti virodhat cha duhkham eva sarvam vivekinah

16. Heyam duhkham anagatam

17. Drasta drishyayoh samyogo heyahetuh

18. Prakasha kriya sthiti shilam bhuta indriya atmakam bhoga apavarga artham drishyam

19. Vishesa avishesa lingamatra alingani gunaparvani

20. Drasta drishimatrah suddho api pratyaya anupashyah

21. Tadartha eva drishyasya atma

22. Kritartham prati nastam api anastam tat anya sadharanatvat

23. Sva svami shaktayoh svarupo upalabdhi hetuh samyogah

24. Tasya hetuh avidya

25. Tat abhavat samyoga abhavo hanam tat drisheh kaivalyam

26. Viveka khyatih aviplava hanopayah

27. Tasya saptadha prantabhumih prajna

28. Yoganga anusthanat ashuddhi ksaye jnanadiptih avivekhyateh

29. Yama niyama asana pranayama pratyahara dharana dhyana samadhayo asta angani

30. Ahimsa satya asteya brahmacharya aparigraha yamah

31. Jati desha kala samaya anavachchhinnah sarvabhauma mahavratam

32. Saucha santosa tapah svadhyaya ishvarapranidhana niyamah

33. Vitarka badhane pratipaksa bhavanam

34. Vitarka himsadayah krita karita anumodita lobha krodha moha purvaka mridu madhya adhimatra duhkha ajnana ananta phalah iti pratipaksha bhavanam

35. Ahimsa pratisthayam tatsamnidhau vaira tyagah

36. Satya pratisthayam kriya phalashra yatvam

37. Asteya pratisthayam sarva ratno upasthanam

38. Brahmacharya pratisthanam virya labhah

39. Aparigraha sthairye janma karhanta sambodhah

40. Sauchat svanga jugupsa paraih asamsargah

41. Sattvashuddhi saumanasya ekagrya indryajaya atmadarshana yogyatvani cha

42. Santoshat anuttamah sukha labhah

43. Kaya indriya siddhi ashuddhi ksayat tapasah

44. Svadhyayat istadevata samprayogah

45. Samadhi siddhi ishvara pranidhanat

46. Sthira sukham asanam

47. Prayatna shaithilya ananta samapattibhyam

48. Tato dvandva anabhighatah

49. Tasmin sati shvasaprashvasayo gati vichchhedah pranayamah

50. Bahyah abhyantara stambhavrittih desha kala sankhyabhih paridristo drigha suksmah

51. Bahya abhyantara visaya aksepi chaturthah

52. Tatah ksiyate prakasha avaranam

53. Dharanasu cha yogyata manasah

54. Svavisaya samprayoga chitta syasvarup anukara ivendriyanam pratyaharah

55. Tatah parama vashyate indriyanam


No hay comentarios:

Publicar un comentario

Nota: solo los miembros de este blog pueden publicar comentarios.