16 oct 2011

Yoga Sutras para recitar: Samadhi Padah por DR. M. A. Jayashree


Samadhi Padah: el libro de la interiorización


Tradicionalmente los Yoga Sutras se aprendían recitándolos de memoria. Esa práctica se llama Shruti Parampara y hoy en día solo unos pocos maestros y maestras lo siguen transmitiendo de ese modo.

Comparto este audio con los sutras en  sánscrito para recitar. El audio pertenece a la Doctora M A Jayashree de India. Ella es mi maestra quien me transmite mediante Shruti Parampara el canto de los Yoga sutras y su filosofía. 
Pueden conocer a Jayashree y su hermano Narasimha en su escuela ubicada en Mysore, India. Su web es http://www.anantharesearch.org/



Para ver la traducción al español de "Samadhi Padah" entra en   Yoga Sutras de Patanjali. Libro I - SAMADHI PADA




1. Atha yoga anushasanam

2. Yoga chitta vritti nirodhah

3. Tada drastuh swarupa avasthanam

4. Vritti sarupyam itaratra

5. Vrittayah panchatayyah klista aklistah

6. Praman viparyaya vikalpa nidra smritayah

7. Pratyaksha anumana gama pramanani

8. Viparyayo mithya jnanam atat rupa prathistham

9. Shabda jnana anupati vastu shunyo vikalpa

10. Abhava pratyaya alambana vritti nidra

11. Anubhuta visayah asampramosah smritih

12. Abhyasa vairagyabhyam tat nirodhah

13. Tatra sthitou yatno abhyasah

14. Sah tu dirgha kala nairantarya satkara asevito dridha bhumih

15. Drishta anushravika visaya vitrisnasya vashikara sanjna vairagyam

16. Tat param purusakhyateh gunavaitrisnyam

17. Vitarka vichara ananda asmita anugamat samprajnatah

18. Virama pratyaya abhyasa purvah samskarashesa anyah

19. Bhavapratyayo videha prakritilayanam

20. Shraddha virya smriti samadhiprajna purvaka itaresam

21. Tivra samvega namasannah

22. Mridu madhya adhimatra tvat api vishesah

23. Ishwara pranidhanat va

24. Klesha karmavipaka ashaya aparamristah purusavishesa Ishvarah

25. Tatra niratishayam sarvajna bijam

26. Purvesam api guruh kalena anavachhedat

27. Tasya vachakah pranavah

28. Tat japa artha bhavanam

29. Tatah pratiyak chetana adhigamo api antaraya abhavascha

30. Vyadhi styana samsaya pramada alasya avirati bhrantidarsana alabdabhumikatva anavasthitatvani chittaviksepah te antarayah

31. Duhkha daurmanasya angamejayatva shvasaprashvasa viksepa sahanbhuvah

32. Tat pratisedhartham eka tattva abyasah

33. Maitri karuna mudito apekshanam sukha duhkha punya apunya visayanam bhavanatah chitta prasadanam

34. Prachchhardana vidharanabhyam va pranasya

35. Visayavati va pravrittih utpanna manasah sthiti nibandhani

36. Vishoka va jyotismati

37. Vitaraga visayam va chittam

38. Svapna nidra jnana alambana va

39. Yatha abhimata dhyana va

40. Paramanu paramamahattva anto asya vasikarah

41. Kisnavritteh abhijatasya iva maneh grahita grahana grahyesu tatsha tadanjanata samapattih

42. Tatra shabda artha jnana vikalpaih sankirna savitarka samapattih

43. Smriti pari shuddhau svarupa shunya eva artha matra nirbhasa nirvitarka

44. Etaya eva savichara nirvichara cha suksma visaya vyakhyata

45. Sukshmavisayatvam cha alinga paryavasanam

46. Ta eva sabijah samadhih

47. Nirvichara vaisharadye adhyatma prasadah

48. Ritambhara tatra prajna

49. Shruta anumana prajnabhyam anyavisaya vishesarthatvat

50. Tajjah samskaro anya samskara pratibandhi

51. Tasya api nirodha sarva nirodhan nirbijah samadhih

No hay comentarios:

Publicar un comentario

Nota: solo los miembros de este blog pueden publicar comentarios.